वेदोखिलो धर्ममूलम्

 अवधूत दत्त पीठम् 

श्रीगणपति सच्चिदानन्द वेदनिधि संस्थानम्

Avadhoota Datta Peetham

SGS Vedanidhi Academy & Masters' Institute

29 नवविंश वार्षिक वेद परीक्षाः 29th Annual Veda Examinations

(14 May - 18 May 2023)


संपर्क सङ्ख्या Helpline Whatsapp 9900082071/ 63  Email veda@dattapeetham.com

वेद परीक्षा प्रवेश पत्रम् - वार्षिकपरीक्षार्थिनः

मान्याय परीक्षार्थिने,

           प्रणामाः। सादरं लिख्यते यत्, भवता समर्पितम् अभ्यर्थनपत्रम् परिशीलितमस्माभिः।

कार्यवर्गेण भवतां परीक्षा अनुमन्यते

अधस्तात् लिखितदिनाङ्केषु भवता मैसूरु नगरे दत्तपीठे, उपस्थातव्यम्।।
                           परीक्षा प्रारम्भदिनम्                                        

  • सर्वेषु वेदेषु कक्ष्या परीक्षा प्रारम्भः - वैशाख कृष्ण दशमी      14- 05- 2023        (10 AM घण्टाकालः)
  • खण्ड परीक्षाः (वार्षिक परीक्षाः) – वैशाख कृष्ण प्रतिपत्       15- 05- 2023

प्रारम्भसमये एव 15- 05- 2023 प्रातरेव सर्वे परीक्षार्थिनः दत्तपीठे उपस्थिताः भवेयुः।


  • समापन सभा विद्वत् सम्मानम् -                                            18- 05- 2023       (11 AM घण्टाकालः)
  • प्रमाणपत्र प्रदानम्                                                                 18- 05- 2023       (3 PM घण्टाकालः)                       

नियमाः

  1. अनुमतानां परीक्षार्थिनां नामधेयानि संलग्नपट्टिकायां वर्तन्ते। तदनुसृत्य, आगन्तव्यम्।।
  2. यस्य परीक्षार्थिनो विषये वक्तव्यांशः/ सूचना वा उपरिष्टात् निर्दिश्यते, स शीघ्रं तत्रत्यं विषयं ज्ञात्वा, दत्तपीठस्य परीक्षा विभागेन (9900082068) सम्भाषताम्। तत एव अनुमतिर्लभ्यते।
  3. परीक्षार्थि नाम्नि, अन्यत्र वा - यदि कश्चन व्यत्यासो दृश्यते, तर्हि आगमनादनन्तरं सूच्यताम्।
  4. सामवेदे परिवर्तनम्- उत्तरार्चिकम्, मन्त्रब्राह्मणञ्च मूलान्तपरीक्षायां (परीक्ष्येते।  रहस्यान्त परीक्षायां छान्दोग्योपनिषद्भागः परीक्ष्यते।
  5. तैत्तिरीय शाखायां एकाग्निकाण्डम्, काण्व माध्यन्दिनशाखयोः बृहदारण्यकञ्च प्रथमतः परीक्ष्यते। सिद्धा एव आगच्छेयुः।
  6. पूर्वतन परीक्षा प्रमाणपत्र.प्रतिकृतिः दर्शनीया भवति। (Certificate Copy of Qualifying Exam Compulsory)
  7. कक्ष्यापरीक्षायाम् उत्तीर्णेभ्यः परीक्षार्थिभ्यो प्रयाणव्ययः (आर्डिनरी बस्, स्लीपर् क्लास् रेल वर्गे) प्रदीयते। ए.सि.वर्गो नानुमन्यते। 
  8. अनुत्तीर्णेभ्यः प्रयाणव्ययः अर्धशः एव दीयते।
  9. परीक्षा स्थानम् - अवधूत दत्तपीठम्, नीलगिरि मार्गः, मैसूरु 570025 सहाय दूरभाषा 9900082063/71

Email - veda@dattapeetham.com Website - www.vedanidhi.in/exam

  1. परीक्षा प्रवेशविषये, फलितांश विषये च निर्वाहकाणां निर्णयश्चरमः।
  2. अभ्यर्थन पत्रे, सर्वेप्यंशा अवश्यं पूरणीयाः। तथा च सदाचारयुक्ता अनूचान सम्प्रदायानुसारिणः अभ्यर्थिनस्स्युः। नोचेत्, प्रवेशो निराक्रियते।
  3. येषां छात्राणामभ्यर्थनपत्राणि अनुमन्यन्ते, तेभ्य एव परीक्षा प्रवेश पत्रिका पृथक्तया वेबसैट् द्वारा प्रदर्श्यते। स्वकीय आधार चित्रं प्रदर्श्य परीक्षा पत्रं प्राप्नुवन्तु। [Show your Aadhar card for verification and Examination card).
  4. आगन्तॄणां कोविड् वाक्सिन् पत्रम् अपेक्षितं स्यात्। अतः तत्र प्रयत्नः करणीयः। COVID VACCINE Certificate may be asked. Please get the Covid Vaccine for yourself.
  5.  दत्तपीठात् 18 मे 2023 गुरुवासरे,  सायंकाले 5 समयात् अनन्तरं प्रस्थातुं शक्यते। तथा आरक्षणं कर्तव्यम्।

स्वास्थ्यरक्षणं प्राथमिकम्। तेनैव वेदसेवा शक्यते इति निवेदयन्तः, परीक्षाकार्यक्रमाय स्वागतं व्याहरामः।।

                                        इत्थं भवदीयः

भृगुवासरः, 5 मे 2023                                                      निर्देशकः/ कार्यदर्शी


शोभकृत् संवत्सरे अनुमताः वार्षिक परीक्षार्थिनः (2023)