वेदोखिलो धर्ममूलम्

 अवधूत दत्त पीठम् 

श्रीगणपति सच्चिदानन्द वेदनिधि संस्थानम्

Avadhoota Datta Peetham

SGS Vedanidhi Academy & Masters' Institute

30 त्रिंश वार्षिक वेद परीक्षाः 30th Annual Veda Examinations

(13 May - 17 May 2024)


संपर्क सङ्ख्या Helpline Whatsapp 9900082071  Email veda@dattapeetham.com

Examiners

परीक्षकाः

Certificate Recipients

उत्तीर्णाः

Veda Exam Application

अभ्यर्थन पत्रम् PDF

कार्यक्रमाय सर्वेभ्यः सादरं स्वागतम् 

Hall Tickets 

Kakshyaa Pareeksha

 कक्ष्या परीक्षा प्रवेशपत्रिकाः

Hall Tickets 

Vaarshika Pareeksha

वार्षिक परीक्षा प्रवेशपत्रिकाः

Online Application Disabled as per administrative decision.

Categories

परीक्षाकक्ष्याः 

Dates

परीक्षादिनानि

Invitation 

आह्वानम्

Rules

नियमाः

Results फलितांशाः 2023

<<<<<<<<<<<<<<<>>>>>>>>>>>>>>>>

प्रमाण पत्रार्ह परीक्षाः

  • ऋग्वेदः - संहिता, पदक्रमौ, जटा घने, लक्षणम्, ब्राह्मणारण्यकभागः

  • यजुर्वेदः (काण्व - माध्यन्दिन शाखे) - क्रमान्तम्, जटाघने, लक्षणम् (क्रमान्तपरीक्षायां बृहदारण्यकम् अन्तर्भूतम्)

  • यजुर्वेदः (तैत्तिरीय शाखा) - मूलान्तम्, पदक्रमौ, जटाघने, लक्षणम्  (मूलान्तपरीक्षायां एकाग्निकाण्डम् अन्तर्भूतम्)। एकाग्निकाण्डपरीक्षायाः अनन्तरमेव मूलान्तभागः परीक्ष्यते।

  • यजुर्वेदः (मैत्रायणीय शाखा) - संहितामात्रम्

  • सामवेदः (कौथुम, राणायनीय शाखे) मूलान्तम्, रहस्यान्तम्, लक्षणम्,  अष्टब्राह्मण परीक्षा, जैमिनीयशाखा - मूलान्तम् (मूलान्तपरीक्षायां प्रकृति - आरण्यक गानम्, पूर्वार्चिकम्, उत्तरार्चिकम्, मन्त्रब्राह्मणम् रहस्यान्तपरीक्षायां ऊह - रहस्य गानम्, पदपाठश्च, छान्दोग्य उपनिषत्।) 

  • अथर्व वेदः (शौनक, पैप्पलाद शाखे) - मूलान्तम्, संहिता, ब्राह्मणभागः (मूलान्तपरीक्षायां संहिता, ब्राह्मणम्, उपनिषदः)

  • लक्षण परीक्षाः - स्मार्तप्रयोग परीक्षाः - षडङ्गपरीक्षाः।  सर्वासु शाखासु अनुरूपपाठ्यक्रमेण प्रचाल्यन्ते। अधीतग्रन्थनामभिस्सह, अभ्यर्थनपत्राणि पूर्वमेव प्रेषणीयानि। लक्षण परीक्षायां लेखन परीक्षापि (पत्रत्रयरूपेण) वर्तते।

परीक्षा नियमाः

  1. कर्णाटक राज्यस्य छात्रेभ्यः वार्षिकपरीक्षाः निरुह्यन्ते। तत्र काण्डमेकं, अष्टकं वा कनिष्ठग्रन्थनियमो भवति।

  2. उत्तीर्णेभ्यः परीक्षार्थिभ्यो प्रयाण व्ययः (आर्डिनरी बस्, स्लीपर् क्लास् रेल वर्गे) प्रदीयते। ए.सि. वर्गे व्ययो न अनुमन्यते। अनुत्तीर्णेभ्यः प्रयाणव्ययः अर्धशः एव दीयते।

  3. Email - veda@dattapeetham.com Website - www.vedanidhi.in/exam

  4. परीक्षासु उत्तीर्णेभ्यो विद्वद्भ्यः यथोचितं सम्मानं, प्रमाण पत्रञ्च मे 17 दिनाङ्के प्रदास्यते।

  5. परीक्षा प्रवेशविषये, फलितांश विषये च निर्वाहकाणां निर्णयश्चरमः।

  6. परीक्षा स्थानम् - अवधूत दत्तपीठम्, नीलगिरि मार्गः, मैसूरु 570025  

  7. Helpline Whatsapp 9900082071

 परीक्षा विषयक दिनानि

• अभ्यर्थनपत्र स्वीकरणाय अन्तिमदिनम् -  क्रोधि संवत्सर  चैत्र पूर्णिमा (23- 04- 2024)

• परीक्षा प्रारम्भदिनम् -  क्रोधि  वैशाख शुक्ल षष्ठी  (13- 05- 2024)       

• वार्षिक (खण्ड) परीक्षाप्रारम्भः - वैशाख शुक्ल अष्टमी (15- 05- 2024)

• वेद सभा प्रारम्भः -       वैशाख शुक्ल अष्टमी (15- 05- 2024)

• वेद सभा समाप्तिः -       वैशाख शुक्ल नवमी (17- 05- 2024) मध्याह्ने 12 घण्टाकालः

• वेदपरीक्षा प्रमाण पत्रप्रदानम् -  वैशाख शुक्ल अष्टमी (17- 05- 2024) अपराह्णे  2.30 घण्टा कालः

 त्रिंश वार्षिक वेदपरीक्षा आह्वान पत्रिका (2024)

मान्य महोदयाः

अमन्दानन्दसन्दोहेन पङ्क्तिपावनान् वैदिकान् प्रणमन्तः, सादरं प्रकटयामो यदत्र श्रीमदवधूत दत्तपीठेन निरुह्यमाणा वार्षिक्यो वेदपरीक्षाः, आगामिनः क्रोधि संवत्सरस्य वैशाख शुक्ल पक्षे षष्ठीमारभ्य, शुक्लनवमी पर्यन्तं (13 - 17 मे 2024) प्रचाल्यन्ते। सद्गुरुवर्याणां अवधूत दत्तपीठाधीश्वराणां श्रीश्री गणपति सच्चिदानन्द स्वामि श्रीचरणानां द्व्यशीतितम (82) जन्मोत्सवाङ्गतया निरुह्यमाणास्वासु परीक्षासु वेदविद्यार्थिनः, विद्वांसश्च सप्रश्रयमाहूयन्ते।

      तदस्मिन्नवसरे श्रीगणपति सच्चिदानन्द वेदशास्त्र परिषदः सप्तदशं  वार्षिकवेदसदश्च (15 - 17 मे 2024), पूज्यानां श्रीदत्तविजयानन्द तीर्थस्वामिवर्याणां सन्निधौ सम्पत्स्यते।

इच्छुकाः अध्यापकाः पूर्वमेव सूचयित्वा वेदसदसि भागिनो भवेयुः, यत्र चतुर्णां वेदानां केचन मन्त्राः पठिष्यन्ते।

मैसूरु                                                                             इत्थं भवदीयाः

02 - 03 - 2024                                                 वेदविभाग कार्यवर्ग सदस्याः


All rights reserved ... Avadhoota Datta Peetham, Mysore 1994- 2024