![]() |
वेदोखिलो धर्ममूलम् |
![]() |
|||||||
अवधूत दत्त पीठम् - श्रीगणपति सच्चिदानन्द वेदनिधि संस्थानम् |
|||||||||
Avadhoota Datta Peetham - SGS Vedanidhi Academy & Masters' Institute |
|||||||||
31th Annual Veda Exams |
एकत्रिंश वेद परीक्षा आह्वानपत्रम् 2025 |
अभ्यर्थन पत्रम् |
|||||||
Website www.vedanidhi.in/exam | अवधूत दत्त पीठम् | Email - veda@dattapeetham.com | |||||||
सहाय दूरभाषा -99000 82068/62 |
श्रीगणपति सच्चिदानन्द आश्रमः, दत्त नगरम्, मैसूरु 570025 |
31st Exam Invitation(12 - 16 May 2025) |
|||||||
वेदमेव जपेन्नित्यं यथाकाल मतन्द्रितः। नह्यस्याहुः परो धर्मो ह्यपधर्मोऽन्य उच्यते।। | |||||||||
मान्य महोदयाः अमन्दान्दसन्दोहेन पङ्क्तिपावनान् वैदिकान् प्रणमन्तः, सादरं प्रकटयामो यदत्र श्रीमदवधूत दत्तपीठेन निरुह्यमाणा वार्षिक्यो वेदपरीक्षाः, आगामिनि विश्नावासु नाम संवत्सरस्य वैशाख पौर्णमासीमारभ्य कृष्णचतुर्थी पर्यन्तं (12 - 16 मे 2025) प्रचाल्यन्ते। सद्गुरुवर्याणां अवधूत दत्तपीठाधीश्वराणां श्रीश्री गणपति सच्चिदानन्द स्वामि श्रीचरणानां, त्र्यशीतितम (83) जन्मदिन महोत्सवाङ्गतया, परमहंसपरिव्राजकाचार्याणां श्रीदत्त विजयानन्द तीर्थस्वामिवर्याणां मार्गदर्शने, विदन्मण्डल्या निरुह्यमाणास्वासु परीक्षासु वेदविद्यार्थिनः, विद्वांसश्च सप्रश्रयमाहूयन्ते। तदस्मिन्नवसरे श्रीगणपति सच्चिदानन्द वेदशास्त्र परिषदः नवदशं वार्षिकं वेदसदश्च (14 - 16 मे 2025) प्रचलिष्यति।। मैसूरु इत्थं भवदीयाः 14 - 2 - 2025 वेदविभाग कार्यवर्ग सदस्याः |
अभ्यर्थन पत्र स्वीकरणार्थं अन्तिमं दिनम् (15 - 04- 2025, 4 PM)
प्रमाण पत्रार्ह परीक्षाः