वेदोखिलो धर्ममूलम्

अवधूत दत्त पीठम् - श्रीगणपति सच्चिदानन्द वेदनिधि संस्थानम्

Avadhoota Datta Peetham - SGS Vedanidhi Academy & Masters' Institute

31th Annual Veda Exams

एकत्रिंश वेद परीक्षा आह्वानपत्रम् 2025

अभ्यर्थन पत्रम्

Website www.vedanidhi.in/exam अवधूत दत्त पीठम् Email - veda@dattapeetham.com

सहाय दूरभाषा -

99000 82068/62 

श्रीगणपति सच्चिदानन्द आश्रमः, दत्त नगरम्, मैसूरु 570025

31st Exam Invitation

(12 - 16 May 2025)

वेदमेव जपेन्नित्यं यथाकाल मतन्द्रितः। नह्यस्याहुः परो धर्मो ह्यपधर्मोऽन्य उच्यते।।

मान्य महोदयाः

अमन्दान्दसन्दोहेन पङ्क्तिपावनान् वैदिकान् प्रणमन्तः, सादरं प्रकटयामो यदत्र श्रीमदवधूत दत्तपीठेन निरुह्यमाणा वार्षिक्यो वेदपरीक्षाः, आगामिनि विश्नावासु नाम संवत्सरस्य वैशाख पौर्णमासीमारभ्य कृष्णचतुर्थी पर्यन्तं (12 - 16 मे 2025) प्रचाल्यन्ते।

          सद्गुरुवर्याणां अवधूत दत्तपीठाधीश्वराणां श्रीश्री गणपति सच्चिदानन्द स्वामि श्रीचरणानां, त्र्यशीतितम (83) जन्मदिन महोत्सवाङ्गतया, परमहंसपरिव्राजकाचार्याणां श्रीदत्त विजयानन्द तीर्थस्वामिवर्याणां मार्गदर्शने, विदन्मण्डल्या निरुह्यमाणास्वासु परीक्षासु वेदविद्यार्थिनः, विद्वांसश्च सप्रश्रयमाहूयन्ते।

तदस्मिन्नवसरे श्रीगणपति सच्चिदानन्द वेदशास्त्र परिषदः नवदशं वार्षिकं वेदसदश्च (14 - 16 मे 2025) प्रचलिष्यति।।

मैसूरु                                                                  इत्थं भवदीयाः

14 - 2 - 2025                                          वेदविभाग कार्यवर्ग सदस्याः

सूचना-

  1. ऋग्वेदः - संहिता, पदक्रमौ, जटा घने, लक्षणम्, ब्राह्मणारण्यकभागः

  2. यजुर्वेदः (काण्व - माध्यन्दिन शाखे) - क्रमान्तम्, जटाघने, लक्षणम् (क्रमान्तपरीक्षायां बृहदारण्यक.मन्तर्भूतम्)

  3. यजुर्वेदः (तैत्तिरीय शाखा) - मूलान्तम्, पदक्रमौ, जटाघने, लक्षणम्  (मूलान्तपरीक्षायां एकाग्निकाण्डमन्तर्भूतम्),

  4. यजुर्वेदः (मैत्रायणीय शाखा) - संहितामात्रम्

  5. सामवेदः (कौथुम, राणायनीय शाखे) मूलान्तम्, रहस्यान्तम्, लक्षणम्,  (मूलान्तपरीक्षायां प्रकृति - आरण्यक गानम्, पूर्वार्चिकम्, उत्तरार्चिकम्, उपनिषत् 

  6. {जैमिनीयशाखा - मूलान्तम्} रहस्यान्तपरीक्षायां ऊह - रहस्य गानम्, पदपाठश्च वर्तते) अष्ट ब्राह्मण परीक्षा

  7. अथर्व वेदः (शौनक, पैप्पलाद शाखे) - मूलान्तम्, संहिता, ब्राह्मणभागः (मूलान्तपरीक्षायां संहिता, ब्राह्मणम्, उपनिषदः)

सर्वेभ्यः वेदविद्भ्यः सादरं स्वागतं ब्रूमः



All rights reserved ... Avadhoota Datta Peetham, Mysore 1994- 2025